Published Fast: - If it's accepted, We aim to get your article published online in 48 hours.

Home / Articles

No Article found
अपाणिनीयव्याकरणनिकाये मुग्धबोधव्याकरणस्य माहात्म्यम्
Author Name

Amit Sana PhD Research scholar,Department of sanskrit, University of Burdwan , Rajbati, Bardhaman,WestBengal

Abstract

विश्वस्य सर्वेषां मानवानां भावस्यादानप्रदाने प्राधान्येन भाषयैव सम्पाद्येते। कस्याश्चित् भाषायाः मानवसभ्यतायां विद्यमानार्थं तस्याः सुसंबद्धं व्याकरणमावश्यकम्। व्याकरणेनैव भाषा मार्जिता संस्कृता च भवति। यद्यपि आदौ लोके भाषा प्रचलिता तदनन्तरञ्च तस्याः व्याकरणं तथापि अद्यत्वे अस्माभिः व्याकरणमादाय एव शब्दानां साधुत्वासाधुत्वनिर्णयः क्रियते। तस्मादेव व्याकरणं 



Published On :
2023-06-24

Article Download :
Publish your academic thesis as a book with ISBN Contact – connectirj@gmail.com
Visiters Count :